LOFI 【楞嚴咒咒文】 災厄消除,福運降臨。
宇宙熊貓 Universe Panda Hong Kong 宇宙熊貓 Universe Panda Hong Kong
380 subscribers
1,024 views
65

 Published On Jul 30, 2024

LOFI 【楞嚴咒咒文】 災厄消除,福運降臨。

(第⼀會) Namaḥ sarva buddha bodhi-satve-bhyaḥ. Namaḥ saptānāṃ samyak-saṃbuddha koṭīnāṃ sa-śrāvaka saṃghānāṃ. Namo loke arhattāṃ. Namaḥ srotāpannānāṃ. Namaḥ sakṛdāgāmināṃ. Namaḥ anāgāmināṃ. Namo loke samyag-gatānāṃ samyak-prati-pannānāṃ. Namo devarṣiṇāṃ. Namaḥ siddha-vidyā-dhāra-rṣiṇāṃ, śāpānugraha-samarthānāṃ. Namo brahmaṇe. Nama indrāya. Namo bhagavate rudrāya umāpati-sahīyāya. Namo bhagavate nārāyaṇāya, lakṣmi paṃca-mahā-mudrā namas-kṛtāya. Namo bhagavate mahā-kālāya, tripura-nagara-vidrāpaṇa-karāya, adhi-muktaka śmaśāna-vāsine, mātṛ-gaṇa namas-kṛtāya. Namo bhagavate tathāgata kulāya. Namo bhagavate padma kulāya. Namo bhagavate vajra kulāya. Namo bhagavate maṇi kulāya. Namo bhagavate gaja-kulāya. Namo bhagavate dṛḍha-śūra-sena-pra-haraṇa-rājāya, tathāgatāya arhate samyak-saṃbuddhāya. Namo bhagavate Amitābhāya, tathāgatāya arhate samyak-saṃbuddhāya. Namo bhagavate akṣobhyāya, tathāgatāya arhate samyak-saṃbuddhāya. Namo bhagavate bhaiṣajya-guru-vaiḍūrya-prabha-rājāya, tathāgatāya arhate samyak-saṃbuddhāya. Namo bhagavate saṃpuṣpita-sālendra-rājāya, tathāgatāya arhate samyak-saṃbuddhāya. Namo bhagavate Śākyamunaye, tathāgatāya arhate samyak-saṃbuddhāya. Namo bhagavate ratna-kusuma-ketu-rājāya, tathāgatāya arhate samyak-saṃbuddhāya. Teṣāṃ namas-kṛtva imāṃ bhagavata stathāgatoṣṇīṣaṃ, sitātapatraṃ namāparājitaṃ pratyaṅgirāṃ. Sarva bhūta-graha nigraha-karaṇīṃ. Para vidyā cchedanīṃ. Akālaṃ-mṛtyu pari-trāṇa-karīṃ. Sarva bandhana mokṣaṇīṃ. Sarva duṣṭa duḥ-svapna nivāraṇīṃ. Caturaśītīnāṃ graha sahasrāṇāṃ vi-dhvaṃsana-karīṃ. Aṣṭā-viṃśatināṃ nakṣatrāṇāṃ pra-sādana-karīṃ. Aṣṭānāṃ mahā-grahāṇāṃ vi-dhvaṃsana-karīṃ. Sarva śatrū nivāraṇīṃ. Ghoraṃ duḥ-svapnānāṃ ca nāśanīṃ. Viṣa śastra agni uttaraṇīṃ. Aparājitaṃ mahā-ghorāṃ, mahā-balāṃ mahā-caṇḍāṃ mahā-dīptaṃ mahā-tejaṃ, mahā-śvetāṃ mahā-jvalaṃ mahā-balā pāṇḍara-vāsinī, ārya-tārā bhṛkuṭīṃ ceva vijaya vajra-maleti vi-śrutāṃ, padmaṃkaṃ vajra-jihva ca mālā-cevāparājita, vajrā daṇḍīṃ viśālā ca śanta vaideva-pūjitāṃ, saumya-rūpaṃ mahā-śvetā, ārya-tārā mahā-bala aparā vajra śaṅkalā ceva, vajra kaumāri kulan-dharī, vajra hastā ca mahā-vidyā kāṃcana mālikā, kusuṃbhā ratna ceva vairocanā kulāthadāṃ uṣṇīṣa, vi-jṛmbha-māṇā ca savajra kanaka prabha locana, vajrā tuṇḍī ca śvetā ca kamalākṣī śaśī-prabha, ityete mudrā gaṇā, sarve rakṣaṃ kurvantu mama sarva satvānāṃ ca.
(第⼆會) Oṃ ṛṣi-gaṇa praśastāya sarva tathāgatoṣṇīṣāya hūṃ trūṃ. Jambhana-kara hūṃ trūṃ. Stambhana-kara hūṃ trūṃ. Mohana-kara hūṃ trūṃ. Mathana-kara hūṃ trūṃ. Para-vidyā saṃ-bhakṣaṇa-kara hūṃ trūṃ. Sarva duṣṭānāṃ stambhana-kara hūṃ trūṃ. Sarva yakṣa rākṣasa grahāṇāṃ, vi-dhvaṃ sana-kara hūṃ trūṃ. Caturaśītīnāṃ graha sahasrāṇāṃ, vi-dhvaṃsana-kara hūṃ trūṃ. Aṣṭā-viṃśatīnāṃ nakṣatrānāṃ pra-sādana-kara hūṃ trūṃ. Aṣṭānāṃ mahā-grahāṇāṃ utsādana-kara hūṃ trūṃ. Rakṣa rakṣa māṃ. Bhagavan stathāgatoṣṇīṣa sitātapatra mahā vajroṣṇīṣa, mahā pratyaṅgire mahā sahasra-bhuje sahasra-śīrṣe, koṭī-śata sahasra-netre, abhedya jvalitā-taṭaka, mahā-vajrodāra tri-bhuvana maṇḍala. Oṃ svastir bhavatu māṃ mama.
(第三會) Rāja-bhayā cora-bhayā udaka-bhayā agni-bhayā, viṣa-bhayā śastra-bhayā para-cakra-bhayā dur-bhikṣa-bhayā, aśani-bhayā akāla-mṛtyu-bhayā dharaṇī-bhūmi-kampā-bhayā ulkā-pāta-bhayā, rāja-daṇḍa-bhayā suparṇi-bhayā nāga-bhayā vidyu-bhayā. Deva-grahā nāga-grahā yakṣa-grahā rākṣasa-grahā preta-grahā, piśāca-grahā bhūta-grahā kumbhaṇḍa-grahā pūtana-grahā, kaṭa-pūtana-grahā skanda-grahā apasmāra-grahā utmāda-grahā, cchāya-grahā revati-grahā jamika-grahā kaṇṭha-kamini-grahā. Ojāhāriṇyā garbhāhāriṇyā jātāhāriṇyā jīvitāhāriṇyā, rudhirāhāriṇyā vasāhāriṇyā māṃsāhāriṇyā medāhāriṇyā, majjāhāriṇyā vāntāhāriṇyā aśucyāhāriṇyā ciccāhāriṇyā, teṣāṃ sarveṣāṃ. Sarva grahāṇāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Pari-brajāka kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Ḍāka-ḍākinī kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Mahā-paśupati rudra kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Nārāyaṇā paṃca mahā mudrā kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Tatva garuḍa sahīyāya kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Mahā-kāla mātṛgaṇa sahīyāya kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Kāpālika kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Jayakarā madhukara sarvārtha-sādhaka kṛtāṃ, vidyāṃ cchinda-yāmi kīla-yāmi. Catur-bhaginī bhratṛ-paṃcama sahīyāya kṛtāṃ, vidyāṃ cchinda-yāmi kīla-yāmi. Bhṛṅgi-riṭika nandi-keśvara gaṇapati sahīya kṛtāṃ, vidyāṃ cchinda-yāmi kīla-yāmi. Nagna-śramaṇa kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Arhanta kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Vīta-rāga kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Vajra-pāṇi guhyakādhipati kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Rakṣa rakṣa māṃ.

show more

Share/Embed