Sri Sthavam Koorathalwar
Jayanthi Sridharan .Heritage of Indian Music. Jayanthi Sridharan .Heritage of Indian Music.
2.54K subscribers
3,354 views
69

 Published On Jul 26, 2020

11 divine slokams on Srirenganayaki Thayaar.....
by Koorathalwar prime disciple of sriramanuja. ...

Thaniyan

SrivatsachihnamisrEbhyO nama ukthim adhImahE |
YaduktayastrayIkantE yaanthi MangaLa sutratAm |


Svasthi SrIr-disathAdh asEsha-jagathAm sargOpasargasTithee:
svargam dhurgathim Aapavargakika padham sarvam cha kurvan Hari: |
YasyA Veekshya mukham tadhingitha-parAdhInO-vidhatthE akhilam
kreeDEyam khalu nAnyaTAasya rasadA syadaikarasyAth tayA || (1)

hE SrIrdEvi! Samastha lOkajananeem thvAm stOthumeehAmahE
yukthAm bhAvaya Bharatheem praguNaya prEmapradhAnam dhiyam |
bhakthim bhandhaya nandayAsrithamimam dhAsam janam thaavakam
lakshyam Lakshmi! KaDAkshaveechisruthE: tE syAma chAmee vayam || (2)

sthOthram nAma kimAmananthi kavayO yadhyanyadheeyAn guNAn
anyatra thvasathOadhirOPya phaNithi: saa tarhi vandhyA thvayee |
amyaksathyaguNAbhivarNanamaTO BhrUyu: kaTam thAdhrusee
vaag VachaspathinAapi sakhyarachanA thvathsadhguNAarNOnidhou || (3

yE vaachAm manasAm cha dhurgrahatayA khyAthA guNasthAvakA:
thAnEva prathi sAmBhujihvamudhithA hai mAmikA bhArathee |
hAsyam tatthu na manmahE na hi chakOryEkAakhilAm chandrikAm
naalam pAthumithi pragruhya rasanAmaaseetha sathyAm thrushi || (4)

shOdheeyAnapi dhushta Buddhirapi nissnEhOapyaneehOapi tE
keerthim Devi lihannaham na cha BhibhEmyaj~nO na jihrEmi cha |
dhushyEth saa thu na thAvathA na hi sunA leeDApi BhageeraTee
dhushyEcchvapi na lajjathE na cha BhibhEthyArthisthu sAmyEcchuna: || (5)

Eiswaryam mahadhEva vAalpmaTavaa dhrusyEta pumsAm hi yath
tallakshmyA: samudheekshaNAth tava yatha: sArvathrikam vartatE |
tEnaitEna na vismayEmahi JagannATOapi NaarAyaNa:
dhanyam manyatha eekshaNAth tava yatha: svAthmAnamAthmEswara || (6)

Eiswaryam yadhasEsha pumsi yadhidham soundarya-lAvaNyayO:
roopam yasccha hi mangaLam kimapi yallOkE sadhithyuchyatE |
tath sarvam thvadheenamEva yadhata: SrIrithyabhEdhEna vaa
yadhvaa SrImadhitheedhrusEna vachasA Devi! praTAmasnuthE || (7)

Devi thvanmahimAvathi: na HariNA nApi thvayA jn~AyathE
yadhyapyEvam aTApi naiva yuvayO: Sarvaj~nathA heeyathE |
yannAsthyEva tadhaj~nathAmanuguNaam sarvaj~nathAyA vidhu:
vyOmaAmbhOjam idhantayA kila vidhan bhrAnthOayamithyuchyathE ||8

lOkE vanaspathy Bruhaspathy tAratamyam
yasyA: prasAdha-pariNAmam udhAharanthy |
Saa Bharathee Bhagavathee thu yadheeyadhAsee
thAmm dEva-dEva Mahisheem Sriyam aasrayAma: || (9)


YasyA: kaDAksha mrudhu-veekshaNa dheekshaNEna
sadhya: Samullasitha pallavam ullalaasa |
viswam viparyaya samuttha viparyayam prAk
thAmm dEvadEva mahisheem Sriyam AasrayAma: || (10)

YasyA: KaDAksha veekshA-kshaNa-laksham lakshithA mahEsA: syu: |
SrirangarAja Mahishee Saa mAmapi veekshathAm Lakshmee: || (11)

Mozhiyai Kadakkum Perumpugazhaan //
Vanjamukkurumbaam kuzhiyaikkadakkum //
Nam Koorathaazhwaan sharan koodiya pin //
Pazhiyaikkadathum iraamaanusan //
Pugazh paadiyallaa vazhiyaikkadathal //
Enakkini yaadhum varutthamanRe
(Thiruvarangathu Amudhanaar’s Iraamanusa /nootrandhaadhi – Verse 6)
Koorathaazhwaan Thiruvadigale Saranam

show more

Share/Embed